Declension of सम - Pronoun
(Masculine)
Singular
Dual
Plural
Nominative
समः
समौ
समे
Vocative
सम
समौ
समे
Accusative
समम्
समौ
समान्
Instrumental
समेन
समाभ्याम्
समैः
Dative
समस्मै
समाभ्याम्
समेभ्यः
Ablative
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
Genitive
समस्य
समयोः
समेषाम्
Locative
समस्मिन्
समयोः
समेषु
Sing.
Dual
Plu.
Nomin.
समः
समौ
समे
Vocative
सम
समौ
समे
Accus.
समम्
समौ
समान्
Instrum.
समेन
समाभ्याम्
समैः
Dative
समस्मै
समाभ्याम्
समेभ्यः
Ablative
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
Genitive
समस्य
समयोः
समेषाम्
Locative
समस्मिन्
समयोः
समेषु
Others