Declension of विश्वा - Pronoun

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
विश्वा
विश्वे
विश्वाः
Vocative
विश्वे
विश्वे
विश्वाः
Accusative
विश्वाम्
विश्वे
विश्वाः
Instrumental
विश्वया
विश्वाभ्याम्
विश्वाभिः
Dative
विश्वस्यै
विश्वाभ्याम्
विश्वाभ्यः
Ablative
विश्वस्याः
विश्वाभ्याम्
विश्वाभ्यः
Genitive
विश्वस्याः
विश्वयोः
विश्वासाम्
Locative
विश्वस्याम्
विश्वयोः
विश्वासु
 
Sing.
Dual
Plu.
Nomin.
विश्वा
विश्वे
विश्वाः
Vocative
विश्वे
विश्वे
विश्वाः
Accus.
विश्वाम्
विश्वे
विश्वाः
Instrum.
विश्वया
विश्वाभ्याम्
विश्वाभिः
Dative
विश्वस्यै
विश्वाभ्याम्
विश्वाभ्यः
Ablative
विश्वस्याः
विश्वाभ्याम्
विश्वाभ्यः
Genitive
विश्वस्याः
विश्वयोः
विश्वासाम्
Locative
विश्वस्याम्
विश्वयोः
विश्वासु


Others