Declension of यतर - Pronoun

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
यतरत् / यतरद्
यतरे
यतराणि
Vocative
यतरत् / यतरद्
यतरे
यतराणि
Accusative
यतरत् / यतरद्
यतरे
यतराणि
Instrumental
यतरेण
यतराभ्याम्
यतरैः
Dative
यतरस्मै
यतराभ्याम्
यतरेभ्यः
Ablative
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
Genitive
यतरस्य
यतरयोः
यतरेषाम्
Locative
यतरस्मिन्
यतरयोः
यतरेषु
 
Sing.
Dual
Plu.
Nomin.
यतरत् / यतरद्
यतरे
यतराणि
Vocative
यतरत् / यतरद्
यतरे
यतराणि
Accus.
यतरत् / यतरद्
यतरे
यतराणि
Instrum.
यतरेण
यतराभ्याम्
यतरैः
Dative
यतरस्मै
यतराभ्याम्
यतरेभ्यः
Ablative
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
Genitive
यतरस्य
यतरयोः
यतरेषाम्
Locative
यतरस्मिन्
यतरयोः
यतरेषु


Others