Declension of भवत् - Pronoun

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भवान्
भवन्तौ
भवन्तः
Vocative
भवन्
भवन्तौ
भवन्तः
Accusative
भवन्तम्
भवन्तौ
भवतः
Instrumental
भवता
भवद्भ्याम्
भवद्भिः
Dative
भवते
भवद्भ्याम्
भवद्भ्यः
Ablative
भवतः
भवद्भ्याम्
भवद्भ्यः
Genitive
भवतः
भवतोः
भवताम्
Locative
भवति
भवतोः
भवत्सु
 
Sing.
Dual
Plu.
Nomin.
भवान्
भवन्तौ
भवन्तः
Vocative
भवन्
भवन्तौ
भवन्तः
Accus.
भवन्तम्
भवन्तौ
भवतः
Instrum.
भवता
भवद्भ्याम्
भवद्भिः
Dative
भवते
भवद्भ्याम्
भवद्भ्यः
Ablative
भवतः
भवद्भ्याम्
भवद्भ्यः
Genitive
भवतः
भवतोः
भवताम्
Locative
भवति
भवतोः
भवत्सु


Others