Declension of पूर्व - Pronoun

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
पूर्वम्
पूर्वे
पूर्वाणि
Vocative
पूर्व
पूर्वे
पूर्वाणि
Accusative
पूर्वम्
पूर्वे
पूर्वाणि
Instrumental
पूर्वेण
पूर्वाभ्याम्
पूर्वैः
Dative
पूर्वस्मै
पूर्वाभ्याम्
पूर्वेभ्यः
Ablative
पूर्वस्मात् / पूर्वस्माद्
पूर्वाभ्याम्
पूर्वेभ्यः
Genitive
पूर्वस्य
पूर्वयोः
पूर्वेषाम्
Locative
पूर्वस्मिन्
पूर्वयोः
पूर्वेषु
 
Sing.
Dual
Plu.
Nomin.
पूर्वम्
पूर्वे
पूर्वाणि
Vocative
पूर्व
पूर्वे
पूर्वाणि
Accus.
पूर्वम्
पूर्वे
पूर्वाणि
Instrum.
पूर्वेण
पूर्वाभ्याम्
पूर्वैः
Dative
पूर्वस्मै
पूर्वाभ्याम्
पूर्वेभ्यः
Ablative
पूर्वस्मात् / पूर्वस्माद्
पूर्वाभ्याम्
पूर्वेभ्यः
Genitive
पूर्वस्य
पूर्वयोः
पूर्वेषाम्
Locative
पूर्वस्मिन्
पूर्वयोः
पूर्वेषु


Others