Declension of त्वा - Pronoun

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
त्वा
त्वे
त्वाः
Vocative
त्वे
त्वे
त्वाः
Accusative
त्वाम्
त्वे
त्वाः
Instrumental
त्वया
त्वाभ्याम्
त्वाभिः
Dative
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
Ablative
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
Genitive
त्वस्याः
त्वयोः
त्वासाम्
Locative
त्वस्याम्
त्वयोः
त्वासु
 
Sing.
Dual
Plu.
Nomin.
त्वा
त्वे
त्वाः
Vocative
त्वे
त्वे
त्वाः
Accus.
त्वाम्
त्वे
त्वाः
Instrum.
त्वया
त्वाभ्याम्
त्वाभिः
Dative
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
Ablative
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
Genitive
त्वस्याः
त्वयोः
त्वासाम्
Locative
त्वस्याम्
त्वयोः
त्वासु


Others