Declension of ततमा - Pronoun

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
ततमा
ततमे
ततमाः
Vocative
ततमे
ततमे
ततमाः
Accusative
ततमाम्
ततमे
ततमाः
Instrumental
ततमया
ततमाभ्याम्
ततमाभिः
Dative
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
Ablative
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
Genitive
ततमस्याः
ततमयोः
ततमासाम्
Locative
ततमस्याम्
ततमयोः
ततमासु
 
Sing.
Dual
Plu.
Nomin.
ततमा
ततमे
ततमाः
Vocative
ततमे
ततमे
ततमाः
Accus.
ततमाम्
ततमे
ततमाः
Instrum.
ततमया
ततमाभ्याम्
ततमाभिः
Dative
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
Ablative
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
Genitive
ततमस्याः
ततमयोः
ततमासाम्
Locative
ततमस्याम्
ततमयोः
ततमासु


Others