Declension of कतमा - Pronoun

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
कतमा
कतमे
कतमाः
Vocative
कतमे
कतमे
कतमाः
Accusative
कतमाम्
कतमे
कतमाः
Instrumental
कतमया
कतमाभ्याम्
कतमाभिः
Dative
कतमस्यै
कतमाभ्याम्
कतमाभ्यः
Ablative
कतमस्याः
कतमाभ्याम्
कतमाभ्यः
Genitive
कतमस्याः
कतमयोः
कतमासाम्
Locative
कतमस्याम्
कतमयोः
कतमासु
 
Sing.
Dual
Plu.
Nomin.
कतमा
कतमे
कतमाः
Vocative
कतमे
कतमे
कतमाः
Accus.
कतमाम्
कतमे
कतमाः
Instrum.
कतमया
कतमाभ्याम्
कतमाभिः
Dative
कतमस्यै
कतमाभ्याम्
कतमाभ्यः
Ablative
कतमस्याः
कतमाभ्याम्
कतमाभ्यः
Genitive
कतमस्याः
कतमयोः
कतमासाम्
Locative
कतमस्याम्
कतमयोः
कतमासु


Others