Declension of कतम - Pronoun

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
कतमत् / कतमद्
कतमे
कतमानि
Vocative
कतमत् / कतमद्
कतमे
कतमानि
Accusative
कतमत् / कतमद्
कतमे
कतमानि
Instrumental
कतमेन
कतमाभ्याम्
कतमैः
Dative
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
Ablative
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
Genitive
कतमस्य
कतमयोः
कतमेषाम्
Locative
कतमस्मिन्
कतमयोः
कतमेषु
 
Sing.
Dual
Plu.
Nomin.
कतमत् / कतमद्
कतमे
कतमानि
Vocative
कतमत् / कतमद्
कतमे
कतमानि
Accus.
कतमत् / कतमद्
कतमे
कतमानि
Instrum.
कतमेन
कतमाभ्याम्
कतमैः
Dative
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
Ablative
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
Genitive
कतमस्य
कतमयोः
कतमेषाम्
Locative
कतमस्मिन्
कतमयोः
कतमेषु


Others