Declension of एका - Pronoun

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
एका
एके
एकाः
Vocative
एके
एके
एकाः
Accusative
एकाम्
एके
एकाः
Instrumental
एकया
एकाभ्याम्
एकाभिः
Dative
एकस्यै
एकाभ्याम्
एकाभ्यः
Ablative
एकस्याः
एकाभ्याम्
एकाभ्यः
Genitive
एकस्याः
एकयोः
एकासाम्
Locative
एकस्याम्
एकयोः
एकासु
 
Sing.
Dual
Plu.
Nomin.
एका
एके
एकाः
Vocative
एके
एके
एकाः
Accus.
एकाम्
एके
एकाः
Instrum.
एकया
एकाभ्याम्
एकाभिः
Dative
एकस्यै
एकाभ्याम्
एकाभ्यः
Ablative
एकस्याः
एकाभ्याम्
एकाभ्यः
Genitive
एकस्याः
एकयोः
एकासाम्
Locative
एकस्याम्
एकयोः
एकासु


Others