Declension of एकतमा - Pronoun

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
एकतमा
एकतमे
एकतमाः
Vocative
एकतमे
एकतमे
एकतमाः
Accusative
एकतमाम्
एकतमे
एकतमाः
Instrumental
एकतमया
एकतमाभ्याम्
एकतमाभिः
Dative
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
Ablative
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
Genitive
एकतमस्याः
एकतमयोः
एकतमासाम्
Locative
एकतमस्याम्
एकतमयोः
एकतमासु
 
Sing.
Dual
Plu.
Nomin.
एकतमा
एकतमे
एकतमाः
Vocative
एकतमे
एकतमे
एकतमाः
Accus.
एकतमाम्
एकतमे
एकतमाः
Instrum.
एकतमया
एकतमाभ्याम्
एकतमाभिः
Dative
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
Ablative
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
Genitive
एकतमस्याः
एकतमयोः
एकतमासाम्
Locative
एकतमस्याम्
एकतमयोः
एकतमासु


Others