Declension of एकतम - Pronoun

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
एकतमः
एकतमौ
एकतमे
Vocative
एकतम
एकतमौ
एकतमे
Accusative
एकतमम्
एकतमौ
एकतमान्
Instrumental
एकतमेन
एकतमाभ्याम्
एकतमैः
Dative
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
Ablative
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
Genitive
एकतमस्य
एकतमयोः
एकतमेषाम्
Locative
एकतमस्मिन्
एकतमयोः
एकतमेषु
 
Sing.
Dual
Plu.
Nomin.
एकतमः
एकतमौ
एकतमे
Vocative
एकतम
एकतमौ
एकतमे
Accus.
एकतमम्
एकतमौ
एकतमान्
Instrum.
एकतमेन
एकतमाभ्याम्
एकतमैः
Dative
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
Ablative
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
Genitive
एकतमस्य
एकतमयोः
एकतमेषाम्
Locative
एकतमस्मिन्
एकतमयोः
एकतमेषु


Others