Declension of एक - Pronoun
(Masculine)
Singular
Dual
Plural
Nominative
एकः
एकौ
एके
Vocative
एक
एकौ
एके
Accusative
एकम्
एकौ
एकान्
Instrumental
एकेन
एकाभ्याम्
एकैः
Dative
एकस्मै
एकाभ्याम्
एकेभ्यः
Ablative
एकस्मात् / एकस्माद्
एकाभ्याम्
एकेभ्यः
Genitive
एकस्य
एकयोः
एकेषाम्
Locative
एकस्मिन्
एकयोः
एकेषु
Sing.
Dual
Plu.
Nomin.
एकः
एकौ
एके
Vocative
एक
एकौ
एके
Accus.
एकम्
एकौ
एकान्
Instrum.
एकेन
एकाभ्याम्
एकैः
Dative
एकस्मै
एकाभ्याम्
एकेभ्यः
Ablative
एकस्मात् / एकस्माद्
एकाभ्याम्
एकेभ्यः
Genitive
एकस्य
एकयोः
एकेषाम्
Locative
एकस्मिन्
एकयोः
एकेषु
Others