Declension of अपर - Pronoun

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अपरम्
अपरे
अपराणि
Vocative
अपर
अपरे
अपराणि
Accusative
अपरम्
अपरे
अपराणि
Instrumental
अपरेण
अपराभ्याम्
अपरैः
Dative
अपरस्मै
अपराभ्याम्
अपरेभ्यः
Ablative
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
Genitive
अपरस्य
अपरयोः
अपरेषाम्
Locative
अपरस्मिन्
अपरयोः
अपरेषु
 
Sing.
Dual
Plu.
Nomin.
अपरम्
अपरे
अपराणि
Vocative
अपर
अपरे
अपराणि
Accus.
अपरम्
अपरे
अपराणि
Instrum.
अपरेण
अपराभ्याम्
अपरैः
Dative
अपरस्मै
अपराभ्याम्
अपरेभ्यः
Ablative
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
Genitive
अपरस्य
अपरयोः
अपरेषाम्
Locative
अपरस्मिन्
अपरयोः
अपरेषु


Others