Declension of अन्तरा - Pronoun

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अन्तरा
अन्तरे
अन्तराः
Vocative
अन्तरे
अन्तरे
अन्तराः
Accusative
अन्तराम्
अन्तरे
अन्तराः
Instrumental
अन्तरया
अन्तराभ्याम्
अन्तराभिः
Dative
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
Ablative
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
Genitive
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
Locative
अन्तरस्याम्
अन्तरयोः
अन्तरासु
 
Sing.
Dual
Plu.
Nomin.
अन्तरा
अन्तरे
अन्तराः
Vocative
अन्तरे
अन्तरे
अन्तराः
Accus.
अन्तराम्
अन्तरे
अन्तराः
Instrum.
अन्तरया
अन्तराभ्याम्
अन्तराभिः
Dative
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
Ablative
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
Genitive
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
Locative
अन्तरस्याम्
अन्तरयोः
अन्तरासु


Others