Declension of अन्तर - Pronoun

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अन्तरः
अन्तरौ
अन्तरे
Vocative
अन्तर
अन्तरौ
अन्तरे
Accusative
अन्तरम्
अन्तरौ
अन्तरान्
Instrumental
अन्तरेण
अन्तराभ्याम्
अन्तरैः
Dative
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
Ablative
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
Genitive
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
Locative
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु
 
Sing.
Dual
Plu.
Nomin.
अन्तरः
अन्तरौ
अन्तरे
Vocative
अन्तर
अन्तरौ
अन्तरे
Accus.
अन्तरम्
अन्तरौ
अन्तरान्
Instrum.
अन्तरेण
अन्तराभ्याम्
अन्तरैः
Dative
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
Ablative
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
Genitive
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
Locative
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु


Others