Sanskrit Pronoun Exercises - Choose The Odd Word
Choose The Odd Word
सर्व ( Neuter )
Singular
Dual
Plural
Nominative
Vocative
Accusative
Instrumental
Dative
Ablative
Genitive
Locative
Sing.
Dual
Plu.
Nomin.
सर्वम्
सर्वे
सर्वाणि
Vocative
सर्व
सर्वे
सर्वाणि
Accus.
सर्वम्
सर्वे
सर्वाणि
Instrum.
सर्वेण
सर्वाभ्याम्
सर्वैः
Dative
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
Ablative
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
Genitive
सर्वस्य
सर्वयोः
सर्वेषाम्
Locative
सर्वस्मिन्
सर्वयोः
सर्वेषु