Comparison of सर्व - (नपुं)


 
Nominative  Singular
सर्वम्
सर्वः
सर्वः
सर्वम्
रामः
ज्ञानम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative  Dual
सर्वे
सर्वौ
सर्वौ
सर्वे
रामौ
ज्ञाने
कतरे
Nominative  Plural
सर्वाणि
सर्वे
सर्वाः
सर्वाणि
रामाः
ज्ञानानि
कतराणि
Vocative  Singular
सर्व
सर्व
सर्व
सर्व
राम
ज्ञान
कतरत् / कतरद्
Vocative  Dual
सर्वे
सर्वौ
सर्वौ
सर्वे
रामौ
ज्ञाने
कतरे
Vocative  Plural
सर्वाणि
सर्वे
सर्वाः
सर्वाणि
रामाः
ज्ञानानि
कतराणि
Accusative  Singular
सर्वम्
सर्वम्
सर्वम्
सर्वम्
रामम्
ज्ञानम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative  Dual
सर्वे
सर्वौ
सर्वौ
सर्वे
रामौ
ज्ञाने
कतरे
Accusative  Plural
सर्वाणि
सर्वान्
सर्वान्
सर्वाणि
रामान्
ज्ञानानि
कतराणि
Instrumental  Singular
सर्वेण
सर्वेण
सर्वेण
सर्वेण
रामेण
ज्ञानेन
कतरेण
एकेन
एकया
एकेन
Instrumental  Dual
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
कतराभ्याम्
Instrumental  Plural
सर्वैः
सर्वैः
सर्वैः
सर्वैः
रामैः
ज्ञानैः
कतरैः
Dative  Singular
सर्वस्मै
सर्वस्मै
सर्वाय
सर्वाय
रामाय
ज्ञानाय
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative  Dual
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
कतराभ्याम्
Dative  Plural
सर्वेभ्यः
सर्वेभ्यः
सर्वेभ्यः
सर्वेभ्यः
रामेभ्यः
ज्ञानेभ्यः
कतरेभ्यः
Ablative  Singular
सर्वस्मात् / सर्वस्माद्
सर्वस्मात् / सर्वस्माद्
सर्वात् / सर्वाद्
सर्वात् / सर्वाद्
रामात् / रामाद्
ज्ञानात् / ज्ञानाद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative  Dual
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
कतराभ्याम्
Ablative  Plural
सर्वेभ्यः
सर्वेभ्यः
सर्वेभ्यः
सर्वेभ्यः
रामेभ्यः
ज्ञानेभ्यः
कतरेभ्यः
Genitive  Singular
सर्वस्य
सर्वस्य
सर्वस्य
सर्वस्य
रामस्य
ज्ञानस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive  Dual
सर्वयोः
सर्वयोः
सर्वयोः
सर्वयोः
रामयोः
ज्ञानयोः
कतरयोः
Genitive  Plural
सर्वेषाम्
सर्वेषाम्
सर्वाणाम्
सर्वाणाम्
रामाणाम्
ज्ञानानाम्
कतरेषाम्
Locative  Singular
सर्वस्मिन्
सर्वस्मिन्
सर्वे
सर्वे
रामे
ज्ञाने
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative  Dual
सर्वयोः
सर्वयोः
सर्वयोः
सर्वयोः
रामयोः
ज्ञानयोः
कतरयोः
Locative  Plural
सर्वेषु
सर्वेषु
सर्वेषु
सर्वेषु
रामेषु
ज्ञानेषु
कतरेषु
Nominative  Singular
सर्वम्
सर्वः
सर्वः
सर्वम्
ज्ञानम्
कतरत् / कतरद्
Nominative  Dual
सर्वौ
सर्वौ
Nominative  Plural
सर्वाणि
सर्वे
सर्वाः
सर्वाणि
रामाः
ज्ञानानि
कतराणि
Vocative  Singular
कतरत् / कतरद्
Vocative  Dual
सर्वौ
सर्वौ
Vocative  Plural
सर्वाणि
सर्वे
सर्वाः
सर्वाणि
रामाः
ज्ञानानि
कतराणि
Accusative  Singular
सर्वम्
सर्वम्
सर्वम्
सर्वम्
रामम्
ज्ञानम्
कतरत् / कतरद्
एकम्
Accusative  Dual
सर्वौ
सर्वौ
Accusative  Plural
सर्वाणि
सर्वान्
सर्वान्
सर्वाणि
रामान्
ज्ञानानि
कतराणि
Instrumental  Singular
सर्वेण
सर्वेण
सर्वेण
सर्वेण
रामेण
ज्ञानेन
कतरेण
एकेन
Instrumental  Dual
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
कतराभ्याम्
Instrumental  Plural
सर्वैः
सर्वैः
सर्वैः
सर्वैः
रामैः
ज्ञानैः
कतरैः
Dative  Singular
सर्वस्मै
सर्वस्मै
सर्वाय
सर्वाय
रामाय
ज्ञानाय
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative  Dual
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
कतराभ्याम्
Dative  Plural
सर्वेभ्यः
सर्वेभ्यः
सर्वेभ्यः
सर्वेभ्यः
रामेभ्यः
ज्ञानेभ्यः
कतरेभ्यः
Ablative  Singular
सर्वस्मात् / सर्वस्माद्
सर्वस्मात् / सर्वस्माद्
सर्वात् / सर्वाद्
सर्वात् / सर्वाद्
रामात् / रामाद्
ज्ञानात् / ज्ञानाद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative  Dual
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
कतराभ्याम्
Ablative  Plural
सर्वेभ्यः
सर्वेभ्यः
सर्वेभ्यः
सर्वेभ्यः
रामेभ्यः
ज्ञानेभ्यः
कतरेभ्यः
Genitive  Singular
सर्वस्य
सर्वस्य
सर्वस्य
सर्वस्य
रामस्य
ज्ञानस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive  Dual
सर्वयोः
सर्वयोः
सर्वयोः
सर्वयोः
रामयोः
ज्ञानयोः
कतरयोः
Genitive  Plural
सर्वेषाम्
सर्वेषाम्
सर्वाणाम्
सर्वाणाम्
रामाणाम्
ज्ञानानाम्
कतरेषाम्
Locative  Singular
सर्वस्मिन्
सर्वस्मिन्
सर्वे
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative  Dual
सर्वयोः
सर्वयोः
सर्वयोः
सर्वयोः
रामयोः
ज्ञानयोः
कतरयोः
Locative  Plural
सर्वेषु
सर्वेषु
सर्वेषु
सर्वेषु
रामेषु
ज्ञानेषु
कतरेषु