Comparison of त्यद् - (स्त्री)


 
Nominative  Singular
स्या
स्यः
त्यत् / त्यद्
त्वम्
अहम्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Nominative  Dual
त्ये
त्यौ
त्ये
युवाम्
आवाम्
उपनिषदौ
पुष्करसदौ
विदी
Nominative  Plural
त्याः
त्ये
त्यानि
यूयम्
वयम्
उपनिषदः
पुष्करसदः
विन्दि
Vocative  Singular
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Vocative  Dual
उपनिषदौ
पुष्करसदौ
विदी
Vocative  Plural
उपनिषदः
पुष्करसदः
विन्दि
Accusative  Singular
त्याम्
त्यम्
त्यत् / त्यद्
त्वाम् / त्वा
माम् / मा
उपनिषदम्
पुष्करसदम्
वित् / विद्
Accusative  Dual
त्ये
त्यौ
त्ये
युवाम् / वाम्
आवाम् / नौ
उपनिषदौ
पुष्करसदौ
विदी
Accusative  Plural
त्याः
त्यान्
त्यानि
युष्मान् / वः
अस्मान् / नः
उपनिषदः
पुष्करसदः
विन्दि
Instrumental  Singular
त्यया
त्येन
त्येन
त्वया
मया
उपनिषदा
पुष्करसदा
विदा
Instrumental  Dual
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Instrumental  Plural
त्याभिः
त्यैः
त्यैः
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
Dative  Singular
त्यस्यै
त्यस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
उपनिषदे
पुष्करसदे
विदे
Dative  Dual
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Dative  Plural
त्याभ्यः
त्येभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Ablative  Singular
त्यस्याः
त्यस्मात् / त्यस्माद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
उपनिषदः
पुष्करसदः
विदः
Ablative  Dual
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Ablative  Plural
त्याभ्यः
त्येभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Genitive  Singular
त्यस्याः
त्यस्य
त्यस्य
तव / ते
मम / मे
उपनिषदः
पुष्करसदः
विदः
Genitive  Dual
त्ययोः
त्ययोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
उपनिषदोः
पुष्करसदोः
विदोः
Genitive  Plural
त्यासाम्
त्येषाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
उपनिषदाम्
पुष्करसदाम्
विदाम्
Locative  Singular
त्यस्याम्
त्यस्मिन्
त्यस्मिन्
त्वयि
मयि
उपनिषदि
पुष्करसदि
विदि
Locative  Dual
त्ययोः
त्ययोः
त्ययोः
युवयोः
आवयोः
उपनिषदोः
पुष्करसदोः
विदोः
Locative  Plural
त्यासु
त्येषु
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु
Nominative  Singular
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Nominative  Dual
पुष्करसदौ
Nominative  Plural
पुष्करसदः
विन्दि
Vocative  Singular
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Vocative  Dual
पुष्करसदौ
Vocative  Plural
पुष्करसदः
विन्दि
Accusative  Singular
त्यत् / त्यद्
त्वाम् / त्वा
माम् / मा
पुष्करसदम्
वित् / विद्
Accusative  Dual
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
Accusative  Plural
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
Instrumental  Singular
पुष्करसदा
Instrumental  Dual
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Instrumental  Plural
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
Dative  Singular
त्यस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
पुष्करसदे
Dative  Dual
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Dative  Plural
त्याभ्यः
त्येभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Ablative  Singular
त्यस्याः
त्यस्मात् / त्यस्माद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
पुष्करसदः
Ablative  Dual
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Ablative  Plural
त्याभ्यः
त्येभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Genitive  Singular
त्यस्याः
त्यस्य
पुष्करसदः
Genitive  Dual
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
Genitive  Plural
त्यासाम्
त्येषाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
उपनिषदाम्
पुष्करसदाम्
विदाम्
Locative  Singular
त्यस्याम्
त्यस्मिन्
त्यस्मिन्
पुष्करसदि
Locative  Dual
त्ययोः
पुष्करसदोः
Locative  Plural
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु