Comparison of तद् - (नपुं)


 
Nominative  Singular
तत् / तद्
सः
सा
स्यः
त्वम्
अहम्
स्या
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Nominative  Dual
ते
तौ
ते
त्यौ
युवाम्
आवाम्
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
Nominative  Plural
तानि
ते
ताः
त्ये
यूयम्
वयम्
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
Vocative  Singular
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Vocative  Dual
उपनिषदौ
पुष्करसदौ
विदी
Vocative  Plural
उपनिषदः
पुष्करसदः
विन्दि
Accusative  Singular
तत् / तद्
तम्
ताम्
त्यम्
त्वाम् / त्वा
माम् / मा
त्याम्
त्यत् / त्यद्
उपनिषदम्
पुष्करसदम्
वित् / विद्
Accusative  Dual
ते
तौ
ते
त्यौ
युवाम् / वाम्
आवाम् / नौ
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
Accusative  Plural
तानि
तान्
ताः
त्यान्
युष्मान् / वः
अस्मान् / नः
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
Instrumental  Singular
तेन
तेन
तया
त्येन
त्वया
मया
त्यया
त्येन
उपनिषदा
पुष्करसदा
विदा
Instrumental  Dual
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Instrumental  Plural
तैः
तैः
ताभिः
त्यैः
युष्माभिः
अस्माभिः
त्याभिः
त्यैः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
Dative  Singular
तस्मै
तस्मै
तस्यै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्यै
त्यस्मै
उपनिषदे
पुष्करसदे
विदे
Dative  Dual
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Dative  Plural
तेभ्यः
तेभ्यः
ताभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Ablative  Singular
तस्मात् / तस्माद्
तस्मात् / तस्माद्
तस्याः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
उपनिषदः
पुष्करसदः
विदः
Ablative  Dual
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Ablative  Plural
तेभ्यः
तेभ्यः
ताभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Genitive  Singular
तस्य
तस्य
तस्याः
त्यस्य
तव / ते
मम / मे
त्यस्याः
त्यस्य
उपनिषदः
पुष्करसदः
विदः
Genitive  Dual
तयोः
तयोः
तयोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
Genitive  Plural
तेषाम्
तेषाम्
तासाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
Locative  Singular
तस्मिन्
तस्मिन्
तस्याम्
त्यस्मिन्
त्वयि
मयि
त्यस्याम्
त्यस्मिन्
उपनिषदि
पुष्करसदि
विदि
Locative  Dual
तयोः
तयोः
तयोः
त्ययोः
युवयोः
आवयोः
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
Locative  Plural
तेषु
तेषु
तासु
त्येषु
युष्मासु
अस्मासु
त्यासु
त्येषु
उपनिषत्सु
पुष्करसत्सु
वित्सु
Nominative  Singular
तत् / तद्
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Nominative  Dual
पुष्करसदौ
Nominative  Plural
पुष्करसदः
विन्दि
Vocative  Singular
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Vocative  Dual
पुष्करसदौ
Vocative  Plural
पुष्करसदः
विन्दि
Accusative  Singular
तत् / तद्
त्वाम् / त्वा
माम् / मा
त्यत् / त्यद्
पुष्करसदम्
वित् / विद्
Accusative  Dual
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
Accusative  Plural
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
Instrumental  Singular
पुष्करसदा
Instrumental  Dual
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Instrumental  Plural
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
Dative  Singular
तस्मै
तस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्मै
पुष्करसदे
Dative  Dual
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Dative  Plural
तेभ्यः
तेभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Ablative  Singular
तस्मात् / तस्माद्
तस्मात् / तस्माद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पुष्करसदः
Ablative  Dual
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Ablative  Plural
तेभ्यः
तेभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Genitive  Singular
त्यस्य
त्यस्याः
पुष्करसदः
Genitive  Dual
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
Genitive  Plural
तेषाम्
तेषाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
Locative  Singular
तस्मिन्
तस्मिन्
तस्याम्
त्यस्मिन्
त्यस्याम्
त्यस्मिन्
पुष्करसदि
Locative  Dual
त्ययोः
पुष्करसदोः
Locative  Plural
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु