Comparison of अस्मद् - (त्रि)


 
Nominative  Singular
अहम्
स्यः
त्वम्
स्या
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Nominative  Dual
आवाम्
त्यौ
युवाम्
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
Nominative  Plural
वयम्
त्ये
यूयम्
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
Vocative  Singular
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Vocative  Dual
उपनिषदौ
पुष्करसदौ
विदी
Vocative  Plural
उपनिषदः
पुष्करसदः
विन्दि
Accusative  Singular
माम् / मा
त्यम्
त्वाम् / त्वा
त्याम्
त्यत् / त्यद्
उपनिषदम्
पुष्करसदम्
वित् / विद्
Accusative  Dual
आवाम् / नौ
त्यौ
युवाम् / वाम्
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
Accusative  Plural
अस्मान् / नः
त्यान्
युष्मान् / वः
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
Instrumental  Singular
मया
त्येन
त्वया
त्यया
त्येन
उपनिषदा
पुष्करसदा
विदा
Instrumental  Dual
आवाभ्याम्
त्याभ्याम्
युवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Instrumental  Plural
अस्माभिः
त्यैः
युष्माभिः
त्याभिः
त्यैः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
Dative  Singular
मह्यम् / मे
त्यस्मै
तुभ्यम् / ते
त्यस्यै
त्यस्मै
उपनिषदे
पुष्करसदे
विदे
Dative  Dual
आवाभ्याम् / नौ
त्याभ्याम्
युवाभ्याम् / वाम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Dative  Plural
अस्मभ्यम् / नः
त्येभ्यः
युष्मभ्यम् / वः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Ablative  Singular
मत् / मद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
त्यस्याः
त्यस्मात् / त्यस्माद्
उपनिषदः
पुष्करसदः
विदः
Ablative  Dual
आवाभ्याम्
त्याभ्याम्
युवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Ablative  Plural
अस्मत् / अस्मद्
त्येभ्यः
युष्मत् / युष्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Genitive  Singular
मम / मे
त्यस्य
तव / ते
त्यस्याः
त्यस्य
उपनिषदः
पुष्करसदः
विदः
Genitive  Dual
आवयोः / नौ
त्ययोः
युवयोः / वाम्
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
Genitive  Plural
अस्माकम् / नः
त्येषाम्
युष्माकम् / वः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
Locative  Singular
मयि
त्यस्मिन्
त्वयि
त्यस्याम्
त्यस्मिन्
उपनिषदि
पुष्करसदि
विदि
Locative  Dual
आवयोः
त्ययोः
युवयोः
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
Locative  Plural
अस्मासु
त्येषु
युष्मासु
त्यासु
त्येषु
उपनिषत्सु
पुष्करसत्सु
वित्सु
Nominative  Singular
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Nominative  Dual
पुष्करसदौ
Nominative  Plural
पुष्करसदः
विन्दि
Vocative  Singular
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
Vocative  Dual
पुष्करसदौ
Vocative  Plural
पुष्करसदः
विन्दि
Accusative  Singular
माम् / मा
त्वाम् / त्वा
त्यत् / त्यद्
पुष्करसदम्
वित् / विद्
Accusative  Dual
आवाम् / नौ
युवाम् / वाम्
पुष्करसदौ
Accusative  Plural
अस्मान् / नः
त्यान्
युष्मान् / वः
पुष्करसदः
विन्दि
Instrumental  Singular
पुष्करसदा
Instrumental  Dual
आवाभ्याम्
त्याभ्याम्
युवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Instrumental  Plural
अस्माभिः
युष्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
Dative  Singular
मह्यम् / मे
त्यस्मै
तुभ्यम् / ते
त्यस्मै
पुष्करसदे
Dative  Dual
आवाभ्याम् / नौ
त्याभ्याम्
युवाभ्याम् / वाम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Dative  Plural
अस्मभ्यम् / नः
त्येभ्यः
युष्मभ्यम् / वः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Ablative  Singular
मत् / मद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पुष्करसदः
Ablative  Dual
आवाभ्याम्
त्याभ्याम्
युवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
Ablative  Plural
अस्मत् / अस्मद्
त्येभ्यः
युष्मत् / युष्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
Genitive  Singular
त्यस्य
त्यस्याः
पुष्करसदः
Genitive  Dual
आवयोः / नौ
त्ययोः
युवयोः / वाम्
पुष्करसदोः
Genitive  Plural
अस्माकम् / नः
त्येषाम्
युष्माकम् / वः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
Locative  Singular
त्यस्मिन्
त्यस्याम्
त्यस्मिन्
पुष्करसदि
Locative  Dual
त्ययोः
पुष्करसदोः
Locative  Plural
अस्मासु
त्येषु
युष्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु