Ting Suffixes - Active Voice Perifrastic Future Tense Atmane Pada Second Person Singular


 
इ Ending
मातासे (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयितासे (श्रि [भ्वादिः-सेट्]) 
 
ई Ending
क्रेतासे (क्री [क्र्यादिः-अनिट्])  डयितासे (डी [भ्वादिः-सेट्])  दीधितासे (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दातासे (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  मातासे (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  वेवितासे (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयितासे (शी [अदादिः-सेट्]) 
 
उ Ending
ऊर्णुवितासे / ऊर्णवितासे (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊ Ending
पवितासे (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  वक्तासे (ब्रू [अदादिः-सेट्])  सवितासे / सोतासे (सू [अदादिः-सेट्]) 
 
ऋ Ending
कर्तासे (कृ [तनादिः-अनिट्])  वरीतासे / वरितासे (वृ [स्वादिः-सेट्]) 
 
Penultimate Letter इ
मेदितासे (मिद् [भ्वादिः-सेट्])  लेप्तासे (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्तासे (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजितासे (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेदितासे / वेत्तासे (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
Penultimate Letter ऋ
कल्पितासे / कल्प्तासे (कृप् [भ्वादिः-वेट्]) 
 
च Ending
पक्तासे (पच् [भ्वादिः-अनिट्]) 
 
ज Ending
भर्ष्टासे / भ्रष्टासे (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यष्टासे (यज् [भ्वादिः-अनिट्]) 
 
द Ending
वन्दितासे (वन्द् [भ्वादिः-सेट्])  स्यन्दितासे / स्यन्तासे / स्यन्त्तासे (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
प Ending
त्रपितासे / त्रप्तासे (त्रप् [भ्वादिः-सेट्]) 
 
भ Ending
लब्धासे (लभ् [भ्वादिः-अनिट्]) 
 
म Ending
क्षमितासे / क्षन्तासे (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
श Ending
अशितासे / अष्टासे (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्])