Verbal Suffixes - शानच् (पुं)


 
आ Ending
गानः (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  ददानः (दा [जुहोत्यादिः])  जिहानः (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  मायमानः (मा-दिवादिः-माङ्-माने [दिवादिः]) 
 
इ Ending
अधीयानः (इ-अदादिः-इङ्-अध्ययने-नित्यमधिपूर्वः [अदादिः]) 
 
ई Ending
दीध्यानः (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  शयानः (शी [अदादिः])  क्रीणानः (क्री [क्र्यादिः]) 
 
उ Ending
ह्नुवानः (ह्नु [अदादिः])  सुन्वानः (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः]) 
 
ऊ Ending
सुवानः (सू [अदादिः]) 
 
ऋ Ending
कुर्वाणः (कृ [तनादिः]) 
 
च Ending
पचमानः (पच् [भ्वादिः])  पृचानः (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  रिञ्चानः (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः])  विञ्चानः (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
ज Ending
निञ्जानः (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  वृजानः (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः]) 
 
ड Ending
ईडानः (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः]) 
 
द Ending
तुदमानः (तुद् [तुदादिः]) 
 
ध Ending
इन्धानः (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धानः (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः]) 
 
न Ending
तन्वानः (तन् [तनादिः]) 
 
र Ending
ईराणः (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  चोरयमाणः (चुर् [चुरादिः]) 
 
श Ending
ईशानः (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः]) 
 
ष Ending
चक्षाणः (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः]) 
 
स Ending
आसीनः (आस् [अदादिः])  वसानः (वस्-अदादिः-वसँ-आच्छादने [अदादिः]) 
 
ह Ending
दुहानः (दुह् [अदादिः])  लिहानः (लिह् [अदादिः])