Verbal Suffixes - शानच् (नपुं)


 
आ Ending
गानम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  ददानम् (दा [जुहोत्यादिः])  जिहानम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  मायमानम् (मा-दिवादिः-माङ्-माने [दिवादिः]) 
 
इ Ending
अधीयानम् (इ-अदादिः-इङ्-अध्ययने-नित्यमधिपूर्वः [अदादिः]) 
 
ई Ending
दीध्यानम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  शयानम् (शी [अदादिः])  क्रीणानम् (क्री [क्र्यादिः]) 
 
उ Ending
ह्नुवानम् (ह्नु [अदादिः])  सुन्वानम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः]) 
 
ऊ Ending
सुवानम् (सू [अदादिः]) 
 
ऋ Ending
कुर्वाणम् (कृ [तनादिः]) 
 
च Ending
पचमानम् (पच् [भ्वादिः])  पृचानम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  रिञ्चानम् (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः])  विञ्चानम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
ज Ending
निञ्जानम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  वृजानम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः]) 
 
ड Ending
ईडानम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः]) 
 
द Ending
तुदमानम् (तुद् [तुदादिः]) 
 
ध Ending
इन्धानम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धानम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः]) 
 
न Ending
तन्वानम् (तन् [तनादिः]) 
 
र Ending
ईराणम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  चोरयमाणम् (चुर् [चुरादिः]) 
 
श Ending
ईशानम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः]) 
 
ष Ending
चक्षाणम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः]) 
 
स Ending
आसीनम् (आस् [अदादिः])  वसानम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः]) 
 
ह Ending
दुहानम् (दुह् [अदादिः])  लिहानम् (लिह् [अदादिः])