Nominal Suffixes - यत् (पुं)
अ Ending
अर्घ -> अर्घ्यः
कण्ठ -> कण्ठ्यः
आकाश -> आकाश्यः
भाग -> भाग्यः
इभ -> इभ्यः
तिल -> तिल्यः
दीप -> दीप्यः
उदक -> उदक्यः
मुख -> मुख्यः
कूप -> कूप्यः
वृष -> वृष्यः
मेघ -> मेघ्यः
ओष्ठ -> ओष्ठ्यः
योग -> योग्यः
Special
पाद -> पाद्यः / पद्यः
समानतीर्थ -> सतीर्थ्यः
समानोदर -> सोदर्यः / समानोदर्यः
हृदय -> हृद्यः
आ Ending
अग्निदेवता -> अग्निदेवत्यः
सभा -> सभ्यः
आमिक्षा -> आमिक्ष्यः
शाखा -> शाख्यः
पितृदेवता -> पितृदेवत्यः
सीता -> सीत्यः
उखा -> उख्यः
तुला -> तुल्यः
स्थूणा -> स्थूण्यः
मेधा -> मेध्यः
Special
नासिका -> नस्यः
इ Ending
आदि -> आद्यः
वास्तोष्पति -> वास्तोष्पत्यः
Special
नाभि -> नभ्यः / नाभ्यः
ई Ending
द्यावापृथिवी -> द्यावापृथिव्यः
उ Ending
मधु -> मधव्यः
वायु -> वायव्यः
पिचु -> पिचव्यः
ऊरु -> ऊरव्यः
ऋतु -> ऋतव्यः
Special
मनु -> मनुष्यः
ऋ Ending
पितृ -> पित्र्यः
ओ Ending
गो -> गव्यः
औ Ending
नौ -> नाव्यः
च Ending
स्रुच् -> स्रुच्यः
Special
अपाच् -> अपाच्यः
उदच् -> उदीच्यः
प्रत्यच् -> प्रतीच्यः
प्राच् -> प्राच्यः
त Ending
मरुत्वत् -> मरुत्वत्यः
Special
तेजस्वत् -> तेजस्यः
पयस्वत् -> पयस्यः
रेतस्वत् -> रेतस्यः
वर्चस्वत् -> वर्चस्यः
न Ending
पथिन् -> पथ्यः
साक्षिन् -> साक्ष्यः
Special
अध्वन् -> अध्वन्यः
कर्मन् -> कर्मण्यः
ब्रह्मन् -> ब्रह्मण्यः
राजन् -> राजन्यः
वेमन् -> वेमन्यः
श्वन् -> शून्यः / शुन्यः
सामन् -> सामन्यः
र Ending
Special
चतुर् -> तुर्यः
व Ending
दिव् -> दिव्यः
श Ending
दिश् -> दिश्यः
ष Ending
हविष् -> हविष्यः
आयुष् -> आयुष्यः
स Ending
वयस् -> वयस्यः
उषस् -> उषस्यः
ओजस् -> ओजस्यः
Special
ऊधस् -> ऊधन्यः
शिरस् -> शीर्षण्यः / शिरस्यः