Declension of सप्तसप्तति

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
सप्तसप्ततिः
Accusative
सप्तसप्ततिम्
Instrumental
सप्तसप्तत्या
Dative
सप्तसप्तत्यै / सप्तसप्ततये
Ablative
सप्तसप्तत्याः / सप्तसप्ततेः
Genitive
सप्तसप्तत्याः / सप्तसप्ततेः
Locative
सप्तसप्तत्याम् / सप्तसप्ततौ
 
Sing.
Dual
Plu.
Nomin.
सप्तसप्ततिः
Accus.
सप्तसप्ततिम्
Instrum.
सप्तसप्तत्या
Dative
सप्तसप्तत्यै / सप्तसप्ततये
Ablative
सप्तसप्तत्याः / सप्तसप्ततेः
Genitive
सप्तसप्तत्याः / सप्तसप्ततेः
Locative
सप्तसप्तत्याम् / सप्तसप्ततौ