Declension of नवषष्टि

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
नवषष्टिः
Accusative
नवषष्टिम्
Instrumental
नवषष्ट्या
Dative
नवषष्ट्यै / नवषष्टये
Ablative
नवषष्ट्याः / नवषष्टेः
Genitive
नवषष्ट्याः / नवषष्टेः
Locative
नवषष्ट्याम् / नवषष्टौ
 
Sing.
Dual
Plu.
Nomin.
नवषष्टिः
Accus.
नवषष्टिम्
Instrum.
नवषष्ट्या
Dative
नवषष्ट्यै / नवषष्टये
Ablative
नवषष्ट्याः / नवषष्टेः
Genitive
नवषष्ट्याः / नवषष्टेः
Locative
नवषष्ट्याम् / नवषष्टौ