Declension of त्रयोविंशति

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
त्रयोविंशतिः
Accusative
त्रयोविंशतिम्
Instrumental
त्रयोविंशत्या
Dative
त्रयोविंशत्यै / त्रयोविंशतये
Ablative
त्रयोविंशत्याः / त्रयोविंशतेः
Genitive
त्रयोविंशत्याः / त्रयोविंशतेः
Locative
त्रयोविंशत्याम् / त्रयोविंशतौ
 
Sing.
Dual
Plu.
Nomin.
त्रयोविंशतिः
Accus.
त्रयोविंशतिम्
Instrum.
त्रयोविंशत्या
Dative
त्रयोविंशत्यै / त्रयोविंशतये
Ablative
त्रयोविंशत्याः / त्रयोविंशतेः
Genitive
त्रयोविंशत्याः / त्रयोविंशतेः
Locative
त्रयोविंशत्याम् / त्रयोविंशतौ