Declension of चतुस्त्रिंशत्

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
चतुस्त्रिंशत् / चतुस्त्रिंशद्
Accusative
चतुस्त्रिंशतम्
Instrumental
चतुस्त्रिंशता
Dative
चतुस्त्रिंशते
Ablative
चतुस्त्रिंशतः
Genitive
चतुस्त्रिंशतः
Locative
चतुस्त्रिंशति
 
Sing.
Dual
Plu.
Nomin.
चतुस्त्रिंशत् / चतुस्त्रिंशद्
Accus.
चतुस्त्रिंशतम्
Instrum.
चतुस्त्रिंशता
Dative
चतुस्त्रिंशते
Ablative
चतुस्त्रिंशतः
Genitive
चतुस्त्रिंशतः
Locative
चतुस्त्रिंशति