Declension of चतुष्पञ्चाशत्

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
चतुष्पञ्चाशत् / चतुष्पञ्चाशद्
Accusative
चतुष्पञ्चाशतम्
Instrumental
चतुष्पञ्चाशता
Dative
चतुष्पञ्चाशते
Ablative
चतुष्पञ्चाशतः
Genitive
चतुष्पञ्चाशतः
Locative
चतुष्पञ्चाशति
 
Sing.
Dual
Plu.
Nomin.
चतुष्पञ्चाशत् / चतुष्पञ्चाशद्
Accus.
चतुष्पञ्चाशतम्
Instrum.
चतुष्पञ्चाशता
Dative
चतुष्पञ्चाशते
Ablative
चतुष्पञ्चाशतः
Genitive
चतुष्पञ्चाशतः
Locative
चतुष्पञ्चाशति