Declension of चतुःसप्तति

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
चतुःसप्ततिः
Accusative
चतुःसप्ततिम्
Instrumental
चतुःसप्तत्या
Dative
चतुःसप्तत्यै / चतुःसप्ततये
Ablative
चतुःसप्तत्याः / चतुःसप्ततेः
Genitive
चतुःसप्तत्याः / चतुःसप्ततेः
Locative
चतुःसप्तत्याम् / चतुःसप्ततौ
 
Sing.
Dual
Plu.
Nomin.
चतुःसप्ततिः
Accus.
चतुःसप्ततिम्
Instrum.
चतुःसप्तत्या
Dative
चतुःसप्तत्यै / चतुःसप्ततये
Ablative
चतुःसप्तत्याः / चतुःसप्ततेः
Genitive
चतुःसप्तत्याः / चतुःसप्ततेः
Locative
चतुःसप्तत्याम् / चतुःसप्ततौ