Declension of एकसप्तति

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
एकसप्ततिः
Accusative
एकसप्ततिम्
Instrumental
एकसप्तत्या
Dative
एकसप्तत्यै / एकसप्ततये
Ablative
एकसप्तत्याः / एकसप्ततेः
Genitive
एकसप्तत्याः / एकसप्ततेः
Locative
एकसप्तत्याम् / एकसप्ततौ
 
Sing.
Dual
Plu.
Nomin.
एकसप्ततिः
Accus.
एकसप्ततिम्
Instrum.
एकसप्तत्या
Dative
एकसप्तत्यै / एकसप्ततये
Ablative
एकसप्तत्याः / एकसप्ततेः
Genitive
एकसप्तत्याः / एकसप्ततेः
Locative
एकसप्तत्याम् / एकसप्ततौ