Declension of एकषष्टि

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
एकषष्टिः
Accusative
एकषष्टिम्
Instrumental
एकषष्ट्या
Dative
एकषष्ट्यै / एकषष्टये
Ablative
एकषष्ट्याः / एकषष्टेः
Genitive
एकषष्ट्याः / एकषष्टेः
Locative
एकषष्ट्याम् / एकषष्टौ
 
Sing.
Dual
Plu.
Nomin.
एकषष्टिः
Accus.
एकषष्टिम्
Instrum.
एकषष्ट्या
Dative
एकषष्ट्यै / एकषष्टये
Ablative
एकषष्ट्याः / एकषष्टेः
Genitive
एकषष्ट्याः / एकषष्टेः
Locative
एकषष्ट्याम् / एकषष्टौ