Declension of अष्टाविंशति

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अष्टाविंशतिः
Accusative
अष्टाविंशतिम्
Instrumental
अष्टाविंशत्या
Dative
अष्टाविंशत्यै / अष्टाविंशतये
Ablative
अष्टाविंशत्याः / अष्टाविंशतेः
Genitive
अष्टाविंशत्याः / अष्टाविंशतेः
Locative
अष्टाविंशत्याम् / अष्टाविंशतौ
 
Sing.
Dual
Plu.
Nomin.
अष्टाविंशतिः
Accus.
अष्टाविंशतिम्
Instrum.
अष्टाविंशत्या
Dative
अष्टाविंशत्यै / अष्टाविंशतये
Ablative
अष्टाविंशत्याः / अष्टाविंशतेः
Genitive
अष्टाविंशत्याः / अष्टाविंशतेः
Locative
अष्टाविंशत्याम् / अष्टाविंशतौ