Declension of अष्टपञ्चाशत्

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अष्टपञ्चाशत् / अष्टपञ्चाशद्
Accusative
अष्टपञ्चाशतम्
Instrumental
अष्टपञ्चाशता
Dative
अष्टपञ्चाशते
Ablative
अष्टपञ्चाशतः
Genitive
अष्टपञ्चाशतः
Locative
अष्टपञ्चाशति
 
Sing.
Dual
Plu.
Nomin.
अष्टपञ्चाशत् / अष्टपञ्चाशद्
Accus.
अष्टपञ्चाशतम्
Instrum.
अष्टपञ्चाशता
Dative
अष्टपञ्चाशते
Ablative
अष्टपञ्चाशतः
Genitive
अष्टपञ्चाशतः
Locative
अष्टपञ्चाशति