Declension of षष्टि

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
षष्टिः
Accusative
षष्टिम्
Instrumental
षष्ट्या
Dative
षष्ट्यै / षष्टये
Ablative
षष्ट्याः / षष्टेः
Genitive
षष्ट्याः / षष्टेः
Locative
षष्ट्याम् / षष्टौ
 
Sing.
Dual
Plu.
Nomin.
षष्टिः
Accus.
षष्टिम्
Instrum.
षष्ट्या
Dative
षष्ट्यै / षष्टये
Ablative
षष्ट्याः / षष्टेः
Genitive
षष्ट्याः / षष्टेः
Locative
षष्ट्याम् / षष्टौ