Declension of षष्
Singular
Dual
Plural
Nominative
षट् / षड्
Accusative
षट् / षड्
Instrumental
षड्भिः
Dative
षड्भ्यः
Ablative
षड्भ्यः
Genitive
षण्णाम्
Locative
षट्त्सु / षट्सु
Sing.
Dual
Plu.
Nomin.
षट् / षड्
Accus.
षट् / षड्
Instrum.
षड्भिः
Dative
षड्भ्यः
Ablative
षड्भ्यः
Genitive
षण्णाम्
Locative
षट्त्सु / षट्सु