Declension of षड्विंशति

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
षड्विंशतिः
Accusative
षड्विंशतिम्
Instrumental
षड्विंशत्या
Dative
षड्विंशत्यै / षड्विंशतये
Ablative
षड्विंशत्याः / षड्विंशतेः
Genitive
षड्विंशत्याः / षड्विंशतेः
Locative
षड्विंशत्याम् / षड्विंशतौ
 
Sing.
Dual
Plu.
Nomin.
षड्विंशतिः
Accus.
षड्विंशतिम्
Instrum.
षड्विंशत्या
Dative
षड्विंशत्यै / षड्विंशतये
Ablative
षड्विंशत्याः / षड्विंशतेः
Genitive
षड्विंशत्याः / षड्विंशतेः
Locative
षड्विंशत्याम् / षड्विंशतौ