Declension of पञ्चविंशति
(Feminine)
Singular
Dual
Plural
Nominative
पञ्चविंशतिः
Accusative
पञ्चविंशतिम्
Instrumental
पञ्चविंशत्या
Dative
पञ्चविंशत्यै / पञ्चविंशतये
Ablative
पञ्चविंशत्याः / पञ्चविंशतेः
Genitive
पञ्चविंशत्याः / पञ्चविंशतेः
Locative
पञ्चविंशत्याम् / पञ्चविंशतौ
Sing.
Dual
Plu.
Nomin.
पञ्चविंशतिः
Accus.
पञ्चविंशतिम्
Instrum.
पञ्चविंशत्या
Dative
पञ्चविंशत्यै / पञ्चविंशतये
Ablative
पञ्चविंशत्याः / पञ्चविंशतेः
Genitive
पञ्चविंशत्याः / पञ्चविंशतेः
Locative
पञ्चविंशत्याम् / पञ्चविंशतौ