Declension of द्व्यशीति
(Feminine)
Singular
Dual
Plural
Nominative
द्व्यशीतिः
Accusative
द्व्यशीतिम्
Instrumental
द्व्यशीत्या
Dative
द्व्यशीत्यै / द्व्यशीतये
Ablative
द्व्यशीत्याः / द्व्यशीतेः
Genitive
द्व्यशीत्याः / द्व्यशीतेः
Locative
द्व्यशीत्याम् / द्व्यशीतौ
Sing.
Dual
Plu.
Nomin.
द्व्यशीतिः
Accus.
द्व्यशीतिम्
Instrum.
द्व्यशीत्या
Dative
द्व्यशीत्यै / द्व्यशीतये
Ablative
द्व्यशीत्याः / द्व्यशीतेः
Genitive
द्व्यशीत्याः / द्व्यशीतेः
Locative
द्व्यशीत्याम् / द्व्यशीतौ