Declension of चतुःषष्टि

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
चतुःषष्टिः
Accusative
चतुःषष्टिम्
Instrumental
चतुःषष्ट्या
Dative
चतुःषष्ट्यै / चतुःषष्टये
Ablative
चतुःषष्ट्याः / चतुःषष्टेः
Genitive
चतुःषष्ट्याः / चतुःषष्टेः
Locative
चतुःषष्ट्याम् / चतुःषष्टौ
 
Sing.
Dual
Plu.
Nomin.
चतुःषष्टिः
Accus.
चतुःषष्टिम्
Instrum.
चतुःषष्ट्या
Dative
चतुःषष्ट्यै / चतुःषष्टये
Ablative
चतुःषष्ट्याः / चतुःषष्टेः
Genitive
चतुःषष्ट्याः / चतुःषष्टेः
Locative
चतुःषष्ट्याम् / चतुःषष्टौ