Declension of एकान्नविंशति
(Feminine)
Singular
Dual
Plural
Nominative
एकान्नविंशतिः
Accusative
एकान्नविंशतिम्
Instrumental
एकान्नविंशत्या
Dative
एकान्नविंशत्यै / एकान्नविंशतये
Ablative
एकान्नविंशत्याः / एकान्नविंशतेः
Genitive
एकान्नविंशत्याः / एकान्नविंशतेः
Locative
एकान्नविंशत्याम् / एकान्नविंशतौ
Sing.
Dual
Plu.
Nomin.
एकान्नविंशतिः
Accus.
एकान्नविंशतिम्
Instrum.
एकान्नविंशत्या
Dative
एकान्नविंशत्यै / एकान्नविंशतये
Ablative
एकान्नविंशत्याः / एकान्नविंशतेः
Genitive
एकान्नविंशत्याः / एकान्नविंशतेः
Locative
एकान्नविंशत्याम् / एकान्नविंशतौ