Declension of एकपञ्चाशत्
(Feminine)
Singular
Dual
Plural
Nominative
एकपञ्चाशत् / एकपञ्चाशद्
Accusative
एकपञ्चाशतम्
Instrumental
एकपञ्चाशता
Dative
एकपञ्चाशते
Ablative
एकपञ्चाशतः
Genitive
एकपञ्चाशतः
Locative
एकपञ्चाशति
Sing.
Dual
Plu.
Nomin.
एकपञ्चाशत् / एकपञ्चाशद्
Accus.
एकपञ्चाशतम्
Instrum.
एकपञ्चाशता
Dative
एकपञ्चाशते
Ablative
एकपञ्चाशतः
Genitive
एकपञ्चाशतः
Locative
एकपञ्चाशति