Declension of एकनवति
(Feminine)
Singular
Dual
Plural
Nominative
एकनवतिः
Accusative
एकनवतिम्
Instrumental
एकनवत्या
Dative
एकनवत्यै / एकनवतये
Ablative
एकनवत्याः / एकनवतेः
Genitive
एकनवत्याः / एकनवतेः
Locative
एकनवत्याम् / एकनवतौ
Sing.
Dual
Plu.
Nomin.
एकनवतिः
Accus.
एकनवतिम्
Instrum.
एकनवत्या
Dative
एकनवत्यै / एकनवतये
Ablative
एकनवत्याः / एकनवतेः
Genitive
एकनवत्याः / एकनवतेः
Locative
एकनवत्याम् / एकनवतौ