Declension of अष्टात्रिंशत्
(Feminine)
Singular
Dual
Plural
Nominative
अष्टात्रिंशत् / अष्टात्रिंशद्
Accusative
अष्टात्रिंशतम्
Instrumental
अष्टात्रिंशता
Dative
अष्टात्रिंशते
Ablative
अष्टात्रिंशतः
Genitive
अष्टात्रिंशतः
Locative
अष्टात्रिंशति
Sing.
Dual
Plu.
Nomin.
अष्टात्रिंशत् / अष्टात्रिंशद्
Accus.
अष्टात्रिंशतम्
Instrum.
अष्टात्रिंशता
Dative
अष्टात्रिंशते
Ablative
अष्टात्रिंशतः
Genitive
अष्टात्रिंशतः
Locative
अष्टात्रिंशति