Declension of अष्टसप्तति

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
अष्टसप्ततिः
Accusative
अष्टसप्ततिम्
Instrumental
अष्टसप्तत्या
Dative
अष्टसप्तत्यै / अष्टसप्ततये
Ablative
अष्टसप्तत्याः / अष्टसप्ततेः
Genitive
अष्टसप्तत्याः / अष्टसप्ततेः
Locative
अष्टसप्तत्याम् / अष्टसप्ततौ
 
Sing.
Dual
Plu.
Nomin.
अष्टसप्ततिः
Accus.
अष्टसप्ततिम्
Instrum.
अष्टसप्तत्या
Dative
अष्टसप्तत्यै / अष्टसप्ततये
Ablative
अष्टसप्तत्याः / अष्टसप्ततेः
Genitive
अष्टसप्तत्याः / अष्टसप्ततेः
Locative
अष्टसप्तत्याम् / अष्टसप्ततौ