Comparison of नवन्


 
Nominative  Singular
राजा
गुणी
ब्रह्म
सीमा
Nominative  Dual
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
Nominative  Plural
नव
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
Vocative  Singular
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
Vocative  Dual
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
Vocative  Plural
राजानः
गुणिनः
ब्रह्माणि
सीमानः
Accusative  Singular
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
Accusative  Dual
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
Accusative  Plural
नव
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
Instrumental  Singular
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
Instrumental  Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Instrumental  Plural
नवभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
Dative  Singular
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
Dative  Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Dative  Plural
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
Ablative  Singular
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
Ablative  Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Ablative  Plural
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
Genitive  Singular
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
Genitive  Dual
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
Genitive  Plural
नवानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
Locative  Singular
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
Locative  Dual
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
Locative  Plural
नवसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
Nominative  Singular
Nominative  Dual
राजानौ
Nominative  Plural
राजानः
पञ्च
ब्रह्माणि
Vocative  Singular
ब्रह्म / ब्रह्मन्
Vocative  Dual
राजानौ
Vocative  Plural
राजानः
ब्रह्माणि
Accusative  Singular
राजानम्
गुणिनम्
Accusative  Dual
राजानौ
Accusative  Plural
राज्ञः
पञ्च
ब्रह्माणि
Instrumental  Singular
राज्ञा
Instrumental  Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Instrumental  Plural
नवभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
Dative  Singular
राज्ञे
Dative  Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Dative  Plural
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
Ablative  Singular
राज्ञः
Ablative  Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Ablative  Plural
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
Genitive  Singular
राज्ञः
Genitive  Dual
राज्ञोः
गुणिनोः
ब्रह्मणोः
Genitive  Plural
नवानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
Locative  Singular
राज्ञि / राजनि
सीम्नि / सीमनि
Locative  Dual
राज्ञोः
गुणिनोः
ब्रह्मणोः
Locative  Plural
नवसु
पञ्चसु