Comparison of द्वि - (स्त्री)


 
Nominative  Singular
हरिः
मतिः
वारि
अनादि
ग्रामणि
Nominative  Dual
द्वे
द्वौ
द्वे
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
Nominative  Plural
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Vocative  Singular
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
Vocative  Dual
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
Vocative  Plural
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
Accusative  Singular
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
Accusative  Dual
द्वे
द्वौ
द्वे
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
Accusative  Plural
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Instrumental  Singular
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
Instrumental  Dual
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Instrumental  Plural
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
Dative  Singular
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
Dative  Dual
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Dative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Ablative  Singular
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Ablative  Dual
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Ablative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Genitive  Singular
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Genitive  Dual
द्वयोः
द्वयोः
द्वयोः
हर्योः
मत्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Genitive  Plural
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
Locative  Singular
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
Locative  Dual
द्वयोः
द्वयोः
द्वयोः
हर्योः
मत्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Locative  Plural
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
Nominative  Singular
Nominative  Dual
वारिणी
अनादिनी
ग्रामणिनी
Nominative  Plural
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Vocative  Singular
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
Vocative  Dual
वारिणी
अनादिनी
ग्रामणिनी
Vocative  Plural
वारीणि
अनादीनि
ग्रामणीनि
Accusative  Singular
हरिम्
Accusative  Dual
वारिणी
अनादिनी
ग्रामणिनी
Accusative  Plural
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Instrumental  Singular
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
Instrumental  Dual
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Instrumental  Plural
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
Dative  Singular
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
Dative  Dual
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Dative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Ablative  Singular
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Ablative  Dual
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Ablative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Genitive  Singular
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Genitive  Dual
द्वयोः
द्वयोः
हर्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Genitive  Plural
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
Locative  Singular
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
Locative  Dual
द्वयोः
द्वयोः
हर्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Locative  Plural
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु