Comparison of एकोनाशीति


 
Nominative  Singular
एकोनाशीतिः
हरिः
मतिः
वारि
अनादि
ग्रामणि
Nominative  Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
Nominative  Plural
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Vocative  Singular
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
Vocative  Dual
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
Vocative  Plural
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
Accusative  Singular
एकोनाशीतिम्
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
Accusative  Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
Accusative  Plural
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Instrumental  Singular
एकोनाशीत्या
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
Instrumental  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Instrumental  Plural
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
Dative  Singular
एकोनाशीत्यै / एकोनाशीतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
Dative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Dative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Ablative  Singular
एकोनाशीत्याः / एकोनाशीतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Ablative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Ablative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Genitive  Singular
एकोनाशीत्याः / एकोनाशीतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Genitive  Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Genitive  Plural
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
Locative  Singular
एकोनाशीत्याम् / एकोनाशीतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
Locative  Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Locative  Plural
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
Nominative  Singular
एकोनाशीतिः
Nominative  Dual
वारिणी
अनादिनी
ग्रामणिनी
Nominative  Plural
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Vocative  Singular
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
Vocative  Dual
वारिणी
अनादिनी
ग्रामणिनी
Vocative  Plural
वारीणि
अनादीनि
ग्रामणीनि
Accusative  Singular
एकोनाशीतिम्
हरिम्
Accusative  Dual
वारिणी
अनादिनी
ग्रामणिनी
Accusative  Plural
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Instrumental  Singular
एकोनाशीत्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
Instrumental  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Instrumental  Plural
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
Dative  Singular
एकोनाशीत्यै / एकोनाशीतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
Dative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Dative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Ablative  Singular
एकोनाशीत्याः / एकोनाशीतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Ablative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Ablative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Genitive  Singular
एकोनाशीत्याः / एकोनाशीतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Genitive  Dual
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Genitive  Plural
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
Locative  Singular
एकोनाशीत्याम् / एकोनाशीतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
Locative  Dual
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Locative  Plural
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु