Comparison of षण्णवति


 
Nominative  Singular
षण्णवतिः
हरिः
मतिः
वारि
अनादि
Nominative  Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Nominative  Plural
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
Vocative  Singular
हरे
मते
वारे / वारि
अनादे / अनादि
Vocative  Dual
हरी
मती
वारिणी
अनादिनी
Vocative  Plural
हरयः
मतयः
वारीणि
अनादीनि
Accusative  Singular
षण्णवतिम्
हरिम्
मतिम्
वारि
अनादि
Accusative  Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Accusative  Plural
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
Instrumental  Singular
षण्णवत्या
हरिणा
मत्या
वारिणा
अनादिना
Instrumental  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Instrumental  Plural
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
Dative  Singular
षण्णवत्यै / षण्णवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
Dative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Dative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Ablative  Singular
षण्णवत्याः / षण्णवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Ablative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Ablative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Genitive  Singular
षण्णवत्याः / षण्णवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Genitive  Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Genitive  Plural
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
Locative  Singular
षण्णवत्याम् / षण्णवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
Locative  Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Locative  Plural
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
Nominative  Singular
षण्णवतिः
Nominative  Dual
वारिणी
अनादिनी
Nominative  Plural
त्रयः
वारीणि
त्रीणि
अनादीनि
Vocative  Singular
वारे / वारि
अनादे / अनादि
Vocative  Dual
वारिणी
अनादिनी
Vocative  Plural
वारीणि
अनादीनि
Accusative  Singular
षण्णवतिम्
हरिम्
Accusative  Dual
वारिणी
अनादिनी
Accusative  Plural
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
Instrumental  Singular
षण्णवत्या
हरिणा
वारिणा
अनादिना
Instrumental  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Instrumental  Plural
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
Dative  Singular
षण्णवत्यै / षण्णवतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
Dative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Dative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Ablative  Singular
षण्णवत्याः / षण्णवतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Ablative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Ablative  Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Genitive  Singular
षण्णवत्याः / षण्णवतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Genitive  Dual
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Genitive  Plural
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
Locative  Singular
षण्णवत्याम् / षण्णवतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
Locative  Dual
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Locative  Plural
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु